Original

दृष्टापदानाश्चास्माभिः पाण्डवाः पुरुषर्षभाः ।समर्थास्त्रिदिवस्यापि पालने किं पुनः क्षितेः ॥ १३ ॥

Segmented

दृष्ट-अपदानाः च अस्माभिः पाण्डवाः पुरुष-ऋषभाः समर्थाः त्रिदिवस्य अपि पालने किम् पुनः क्षितेः

Analysis

Word Lemma Parse
दृष्ट दृश् pos=va,comp=y,f=part
अपदानाः अपदान pos=n,g=m,c=1,n=p
pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
समर्थाः समर्थ pos=a,g=m,c=1,n=p
त्रिदिवस्य त्रिदिव pos=n,g=n,c=6,n=s
अपि अपि pos=i
पालने पालन pos=n,g=n,c=7,n=s
किम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
क्षितेः क्षिति pos=n,g=f,c=6,n=s