Original

प्राप्स्यते च भवान्पुण्यं धर्मे च परमां स्थितिम् ।वेद पुण्यं च कार्त्स्न्येन सम्यग्भरतसत्तम ॥ १२ ॥

Segmented

प्राप्स्यते च भवान् पुण्यम् धर्मे च परमाम् स्थितिम् वेद पुण्यम् च कार्त्स्न्येन सम्यग् भरत-सत्तम

Analysis

Word Lemma Parse
प्राप्स्यते प्राप् pos=v,p=3,n=s,l=lrt
pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
pos=i
परमाम् परम pos=a,g=f,c=2,n=s
स्थितिम् स्थिति pos=n,g=f,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
pos=i
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
सम्यग् सम्यक् pos=i
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s