Original

लभतां वीरलोकान्स ससहायो नराधिपः ।द्विजाग्र्यैः समनुज्ञातस्त्रिदिवे मोदतां सुखी ॥ ११ ॥

Segmented

लभताम् वीर-लोकान् स स सहायः नराधिपः द्विजाग्र्यैः समनुज्ञातः त्रिदिवे मोदताम् सुखी

Analysis

Word Lemma Parse
लभताम् लभ् pos=v,p=3,n=s,l=lot
वीर वीर pos=n,comp=y
लोकान् लोक pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
pos=i
सहायः सहाय pos=n,g=m,c=1,n=s
नराधिपः नराधिप pos=n,g=m,c=1,n=s
द्विजाग्र्यैः द्विजाग्र्य pos=n,g=m,c=3,n=p
समनुज्ञातः समनुज्ञा pos=va,g=m,c=1,n=s,f=part
त्रिदिवे त्रिदिव pos=n,g=n,c=7,n=s
मोदताम् मुद् pos=v,p=3,n=s,l=lot
सुखी सुखिन् pos=a,g=m,c=1,n=s