Original

गुरुर्मतो भवानस्य कृत्स्नस्य जगतः प्रभुः ।धर्मात्मानमतस्तुभ्यमनुजानीमहे सुतम् ॥ १० ॥

Segmented

गुरुः मतो भवान् अस्य कृत्स्नस्य जगतः प्रभुः धर्म-आत्मानम् अतस् ते अनुजानीमहे सुतम्

Analysis

Word Lemma Parse
गुरुः गुरु pos=n,g=m,c=1,n=s
मतो मन् pos=va,g=m,c=1,n=s,f=part
भवान् भवत् pos=a,g=m,c=1,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
कृत्स्नस्य कृत्स्न pos=a,g=n,c=6,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अतस् अतस् pos=i
ते त्वद् pos=n,g=,c=4,n=s
अनुजानीमहे अनुज्ञा pos=v,p=1,n=p,l=lat
सुतम् सुत pos=n,g=m,c=2,n=s