Original

ब्राह्मण उवाच ।न तद्दुर्योधनकृतं न च तद्भवता कृतम् ।न कर्णसौबलाभ्यां च कुरवो यत्क्षयं गताः ॥ १ ॥

Segmented

ब्राह्मण उवाच न तद् दुर्योधन-कृतम् न च तद् भवता कृतम् न कर्ण-सौबलाभ्याम् च कुरवो यत् क्षयम् गताः

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
तद् तद् pos=n,g=n,c=1,n=s
दुर्योधन दुर्योधन pos=n,comp=y
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
pos=i
pos=i
तद् तद् pos=n,g=n,c=1,n=s
भवता भवत् pos=a,g=m,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
pos=i
कर्ण कर्ण pos=n,comp=y
सौबलाभ्याम् सौबल pos=n,g=m,c=3,n=d
pos=i
कुरवो कुरु pos=n,g=m,c=1,n=p
यत् यत् pos=i
क्षयम् क्षय pos=n,g=m,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part