Original

ते विनीय तमायासं कुरुराजवियोगजम् ।शनैः शनैस्तदान्योन्यमब्रुवन्स्वमतान्युत ॥ ९ ॥

Segmented

ते विनीय तम् आयासम् कुरु-राज-वियोग-जम् शनैः शनैस् तदा अन्योन्यम् अब्रुवन् स्व-मतानि उत

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
विनीय विनी pos=vi
तम् तद् pos=n,g=m,c=2,n=s
आयासम् आयास pos=n,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
राज राजन् pos=n,comp=y
वियोग वियोग pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
शनैः शनैस् pos=i
शनैस् शनैस् pos=i
तदा तदा pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
स्व स्व pos=a,comp=y
मतानि मत pos=n,g=n,c=2,n=p
उत उत pos=i