Original

हृदयैः शून्यभूतैस्ते धृतराष्ट्रप्रवासजम् ।दुःखं संधारयन्तः स्म नष्टसंज्ञा इवाभवन् ॥ ८ ॥

Segmented

हृदयैः शून्य-भूतैः ते धृतराष्ट्र-प्रवास-जम् दुःखम् संधारयन्तः स्म नष्ट-संज्ञाः इव अभवन्

Analysis

Word Lemma Parse
हृदयैः हृदय pos=n,g=n,c=3,n=p
शून्य शून्य pos=a,comp=y
भूतैः भू pos=va,g=n,c=3,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
प्रवास प्रवास pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
संधारयन्तः संधारय् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
नष्ट नश् pos=va,comp=y,f=part
संज्ञाः संज्ञा pos=n,g=m,c=1,n=p
इव इव pos=i
अभवन् भू pos=v,p=3,n=p,l=lan