Original

उत्तरीयैः करैश्चापि संछाद्य वदनानि ते ।रुरुदुः शोकसंतप्ता मुहूर्तं पितृमातृवत् ॥ ७ ॥

Segmented

उत्तरीयैः करैः च अपि संछाद्य वदनानि ते रुरुदुः शोक-संतप्ताः मुहूर्तम् पितृ-मातृ-वत्

Analysis

Word Lemma Parse
उत्तरीयैः उत्तरीय pos=n,g=n,c=3,n=p
करैः कर pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
संछाद्य संछादय् pos=vi
वदनानि वदन pos=n,g=n,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
रुरुदुः रुद् pos=v,p=3,n=p,l=lit
शोक शोक pos=n,comp=y
संतप्ताः संतप् pos=va,g=m,c=1,n=p,f=part
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
पितृ पितृ pos=n,comp=y
मातृ मातृ pos=n,comp=y
वत् वत् pos=i