Original

श्रुत्वा तु कुरुराजस्य वाक्यानि करुणानि ते ।रुरुदुः सर्वतो राजन्समेताः कुरुजाङ्गलाः ॥ ६ ॥

Segmented

श्रुत्वा तु कुरु-राजस्य वाक्यानि करुणानि ते रुरुदुः सर्वतो राजन् समेताः कुरुजाङ्गलाः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
कुरु कुरु pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
करुणानि करुण pos=a,g=n,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
रुरुदुः रुद् pos=v,p=3,n=p,l=lit
सर्वतो सर्वतस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
समेताः समे pos=va,g=m,c=1,n=p,f=part
कुरुजाङ्गलाः कुरुजाङ्गल pos=n,g=m,c=1,n=p