Original

सोऽहं पुनः पुनर्याचे शिरसावनतोऽनघाः ।गान्धार्या सहितं तन्मां समनुज्ञातुमर्हथ ॥ ५ ॥

Segmented

सो ऽहम् पुनः पुनः याचे शिरसा अवनतः ऽनघाः गान्धार्या सहितम् तत् माम् समनुज्ञातुम् अर्हथ

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
याचे याच् pos=v,p=1,n=s,l=lat
शिरसा शिरस् pos=n,g=n,c=3,n=s
अवनतः अवनम् pos=va,g=m,c=1,n=s,f=part
ऽनघाः अनघ pos=a,g=m,c=8,n=p
गान्धार्या गान्धारी pos=n,g=f,c=3,n=s
सहितम् सहित pos=a,g=m,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
समनुज्ञातुम् समनुज्ञा pos=vi
अर्हथ अर्ह् pos=v,p=2,n=p,l=lat