Original

वृद्धं मां हतपुत्रं च धर्मपत्न्या सहानया ।विलपन्तं बहुविधं कृपणं चैव सत्तमाः ॥ ३ ॥

Segmented

वृद्धम् माम् हत-पुत्रम् च धर्म-पत्न्या सह अनया विलपन्तम् बहुविधम् कृपणम् च एव सत्तमाः

Analysis

Word Lemma Parse
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
हत हन् pos=va,comp=y,f=part
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
pos=i
धर्म धर्म pos=n,comp=y
पत्न्या पत्नी pos=n,g=f,c=3,n=s
सह सह pos=i
अनया इदम् pos=n,g=f,c=3,n=s
विलपन्तम् विलप् pos=va,g=m,c=2,n=s,f=part
बहुविधम् बहुविध pos=a,g=n,c=2,n=s
कृपणम् कृपण pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
सत्तमाः सत्तम pos=a,g=m,c=8,n=p