Original

यत्तु ज्ञातिविमर्देऽस्मिन्नात्थ दुर्योधनं प्रति ।भवन्तमनुनेष्यामि तत्रापि कुरुनन्दन ॥ २६ ॥

Segmented

यत् तु ज्ञाति-विमर्दे ऽस्मिन्न् आत्थ दुर्योधनम् प्रति भवन्तम् अनुनेष्यामि तत्र अपि कुरु-नन्दन

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
तु तु pos=i
ज्ञाति ज्ञाति pos=n,comp=y
विमर्दे विमर्द pos=n,g=m,c=7,n=s
ऽस्मिन्न् इदम् pos=n,g=m,c=7,n=s
आत्थ अह् pos=v,p=2,n=s,l=lit
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
भवन्तम् भवत् pos=a,g=m,c=2,n=s
अनुनेष्यामि अनुनी pos=v,p=1,n=s,l=lrt
तत्र तत्र pos=i
अपि अपि pos=i
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s