Original

उषिताः स्म सुखं नित्यं भवता परिपालिताः ।सुसूक्ष्मं च व्यलीकं ते सपुत्रस्य न विद्यते ॥ २५ ॥

Segmented

उषिताः स्म सुखम् नित्यम् भवता परिपालिताः सु सूक्ष्मम् च व्यलीकम् ते स पुत्रस्य न विद्यते

Analysis

Word Lemma Parse
उषिताः वस् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
सुखम् सुखम् pos=i
नित्यम् नित्यम् pos=i
भवता भवत् pos=a,g=m,c=3,n=s
परिपालिताः परिपालय् pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
सूक्ष्मम् सूक्ष्म pos=a,g=n,c=1,n=s
pos=i
व्यलीकम् व्यलीक pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat