Original

वृत्तं समनुयात्येष धर्मात्मा भूरिदक्षिणः ।नात्र वाच्यं महाराज सुसूक्ष्ममपि विद्यते ॥ २४ ॥

Segmented

वृत्तम् समनुयाति एष धर्म-आत्मा भूरि-दक्षिणः न अत्र वाच्यम् महा-राज सु सूक्ष्मम् अपि विद्यते

Analysis

Word Lemma Parse
वृत्तम् वृत्त pos=a,g=n,c=2,n=s
समनुयाति समनुया pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भूरि भूरि pos=n,comp=y
दक्षिणः दक्षिणा pos=n,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
वाच्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सु सु pos=i
सूक्ष्मम् सूक्ष्म pos=a,g=n,c=1,n=s
अपि अपि pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat