Original

राजर्षीणां पुराणानां भवतां वंशधारिणाम् ।कुरुसंवरणादीनां भरतस्य च धीमतः ॥ २३ ॥

Segmented

राज-ऋषीणाम् पुराणानाम् भवताम् वंश-धारिन् कुरु-संवरण-आदीनाम् भरतस्य च धीमतः

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
पुराणानाम् पुराण pos=a,g=m,c=6,n=p
भवताम् भवत् pos=a,g=m,c=6,n=p
वंश वंश pos=n,comp=y
धारिन् धारिन् pos=a,g=m,c=6,n=p
कुरु कुरु pos=n,comp=y
संवरण संवरण pos=n,comp=y
आदीनाम् आदि pos=n,g=m,c=6,n=p
भरतस्य भरत pos=n,g=m,c=6,n=s
pos=i
धीमतः धीमत् pos=a,g=m,c=6,n=s