Original

न स्वल्पमपि पुत्रस्ते व्यलीकं कृतवान्नृप ।पितरीव सुविश्वस्तास्तस्मिन्नपि नराधिपे ।वयमास्म यथा सम्यग्भवतो विदितं तथा ॥ २१ ॥

Segmented

न सु अल्पम् अपि पुत्रः ते व्यलीकम् कृतः नृप पितरि इव सु विश्वस्ताः तस्मिन् अपि नराधिपे वयम् आस्म यथा सम्यग् भवतो विदितम् तथा

Analysis

Word Lemma Parse
pos=i
सु सु pos=i
अल्पम् अल्प pos=a,g=n,c=2,n=s
अपि अपि pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
व्यलीकम् व्यलीक pos=n,g=n,c=2,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
नृप नृप pos=n,g=m,c=8,n=s
पितरि पितृ pos=n,g=m,c=7,n=s
इव इव pos=i
सु सु pos=i
विश्वस्ताः विश्वस् pos=va,g=m,c=1,n=p,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
अपि अपि pos=i
नराधिपे नराधिप pos=n,g=m,c=7,n=s
वयम् मद् pos=n,g=,c=1,n=p
आस्म अस् pos=v,p=1,n=p,l=lan
यथा यथा pos=i
सम्यग् सम्यक् pos=i
भवतो भवत् pos=a,g=m,c=6,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
तथा तथा pos=i