Original

भवद्बुद्धियुजा चैव पाण्डुना पृथिवीक्षिता ।तथा दुर्योधनेनापि राज्ञा सुपरिपालिताः ॥ २० ॥

Segmented

भवत्-बुद्धि-युजा च एव पाण्डुना पृथिवीक्षिता तथा दुर्योधनेन अपि राज्ञा सु परिपालिताः

Analysis

Word Lemma Parse
भवत् भवत् pos=a,comp=y
बुद्धि बुद्धि pos=n,comp=y
युजा युज् pos=a,g=m,c=3,n=s
pos=i
एव एव pos=i
पाण्डुना पाण्डु pos=n,g=m,c=3,n=s
पृथिवीक्षिता पृथिवीक्षित् pos=n,g=m,c=3,n=s
तथा तथा pos=i
दुर्योधनेन दुर्योधन pos=n,g=m,c=3,n=s
अपि अपि pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
सु सु pos=i
परिपालिताः परिपालय् pos=va,g=m,c=1,n=p,f=part