Original

तूष्णींभूतांस्ततस्तांस्तु बाष्पकण्ठान्महीपतिः ।धृतराष्ट्रो महीपालः पुनरेवाभ्यभाषत ॥ २ ॥

Segmented

तूष्णींभूतान् ततस् तान् तु बाष्प-कण्ठान् महीपतिः धृतराष्ट्रो महीपालः पुनः एव अभ्यभाषत

Analysis

Word Lemma Parse
तूष्णींभूतान् तूष्णींभूत pos=a,g=m,c=2,n=p
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
बाष्प बाष्प pos=n,comp=y
कण्ठान् कण्ठ pos=n,g=m,c=2,n=p
महीपतिः महीपति pos=n,g=m,c=1,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
महीपालः महीपाल pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan