Original

यथा शंतनुना गुप्ता राज्ञा चित्राङ्गदेन च ।भीष्मवीर्योपगूढेन पित्रा च तव पार्थिव ॥ १९ ॥

Segmented

यथा शंतनुना गुप्ता राज्ञा चित्राङ्गदेन च भीष्म-वीर्य-उपगूढेन पित्रा च तव पार्थिव

Analysis

Word Lemma Parse
यथा यथा pos=i
शंतनुना शंतनु pos=n,g=m,c=3,n=s
गुप्ता गुप् pos=va,g=m,c=1,n=p,f=part
राज्ञा राजन् pos=n,g=m,c=3,n=s
चित्राङ्गदेन चित्राङ्गद pos=n,g=m,c=3,n=s
pos=i
भीष्म भीष्म pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
उपगूढेन उपगुह् pos=va,g=m,c=3,n=s,f=part
पित्रा पितृ pos=n,g=m,c=3,n=s
pos=i
तव त्वद् pos=n,g=,c=6,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s