Original

त्यक्ता वयं तु भवता दुःखशोकपरायणाः ।भविष्यामश्चिरं राजन्भवद्गुणशतैर्हृताः ॥ १८ ॥

Segmented

त्यक्ता वयम् तु भवता दुःख-शोक-परायणाः भविष्यामः चिरम् राजन् भवत्-गुण-शतैः हृताः

Analysis

Word Lemma Parse
त्यक्ता त्यज् pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p
तु तु pos=i
भवता भवत् pos=a,g=m,c=3,n=s
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p
भविष्यामः भू pos=v,p=1,n=p,l=lrt
चिरम् चिरम् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
भवत् भवत् pos=a,comp=y
गुण गुण pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
हृताः हृ pos=va,g=m,c=1,n=p,f=part