Original

यथा ब्रवीति धर्मज्ञो मुनिः सत्यवतीसुतः ।तथा कुरु महाराज स हि नः परमो गुरुः ॥ १७ ॥

Segmented

यथा ब्रवीति धर्म-ज्ञः मुनिः सत्यवती-सुतः तथा कुरु महा-राज स हि नः परमो गुरुः

Analysis

Word Lemma Parse
यथा यथा pos=i
ब्रवीति ब्रू pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
सत्यवती सत्यवती pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p
परमो परम pos=a,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s