Original

पितृवद्भ्रातृवच्चैव भवन्तः पालयन्ति नः ।न च दुर्योधनः किंचिदयुक्तं कृतवान्नृप ॥ १६ ॥

Segmented

पितृ-वत् भ्रातृ-वत् च एव भवन्तः पालयन्ति नः न च दुर्योधनः किंचिद् अयुक्तम् कृतः नृप

Analysis

Word Lemma Parse
पितृ पितृ pos=n,comp=y
वत् वत् pos=i
भ्रातृ भ्रातृ pos=n,comp=y
वत् वत् pos=i
pos=i
एव एव pos=i
भवन्तः भवत् pos=a,g=m,c=1,n=p
पालयन्ति पालय् pos=v,p=3,n=p,l=lat
नः मद् pos=n,g=,c=2,n=p
pos=i
pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अयुक्तम् अयुक्त pos=a,g=n,c=2,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
नृप नृप pos=n,g=m,c=8,n=s