Original

न जात्वस्य तु वंशस्य राज्ञां कश्चित्कदाचन ।राजासीद्यः प्रजापालः प्रजानामप्रियो भवेत् ॥ १५ ॥

Segmented

न जातु अस्य तु वंशस्य राज्ञाम् कश्चित् कदाचन राजा आसीत् यः प्रजापालः प्रजानाम् अप्रियो भवेत्

Analysis

Word Lemma Parse
pos=i
जातु जातु pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
तु तु pos=i
वंशस्य वंश pos=n,g=m,c=6,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
कदाचन कदाचन pos=i
राजा राजन् pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
यः यद् pos=n,g=m,c=1,n=s
प्रजापालः प्रजापाल pos=n,g=m,c=1,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
अप्रियो अप्रिय pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin