Original

यथा वदसि राजेन्द्र सर्वमेतत्तथा विभो ।नात्र मिथ्या वचः किंचित्सुहृत्त्वं नः परस्परम् ॥ १४ ॥

Segmented

यथा वदसि राज-इन्द्र सर्वम् एतत् तथा विभो न अत्र मिथ्या वचः किंचित् सुहृत् त्वम् नः परस्परम्

Analysis

Word Lemma Parse
यथा यथा pos=i
वदसि वद् pos=v,p=2,n=s,l=lat
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
तथा तथा pos=i
विभो विभु pos=a,g=m,c=8,n=s
pos=i
अत्र अत्र pos=i
मिथ्या मिथ्या pos=i
वचः वचस् pos=n,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
सुहृत् सुहृद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
परस्परम् परस्पर pos=n,g=m,c=2,n=s