Original

राजन्वाक्यं जनस्यास्य मयि सर्वं समर्पितम् ।वक्ष्यामि तदहं वीर तज्जुषस्व नराधिप ॥ १३ ॥

Segmented

राजन् वाक्यम् जनस्य अस्य मयि सर्वम् समर्पितम् वक्ष्यामि तद् अहम् वीर तत् जुषस्व नराधिप

Analysis

Word Lemma Parse
राजन् राजन् pos=n,g=m,c=8,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
जनस्य जन pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
मयि मद् pos=n,g=,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
समर्पितम् समर्पय् pos=va,g=n,c=1,n=s,f=part
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
तद् तद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
जुषस्व जुष् pos=v,p=2,n=s,l=lot
नराधिप नराधिप pos=n,g=m,c=8,n=s