Original

ततः स्वचरणे वृद्धः संमतोऽर्थविशारदः ।साम्बाख्यो बह्वृचो राजन्वक्तुं समुपचक्रमे ॥ ११ ॥

Segmented

ततः स्व-चरणे वृद्धः संमतो अर्थ-विशारदः साम्ब-आख्यः बह्वृचो राजन् वक्तुम् समुपचक्रमे

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्व स्व pos=a,comp=y
चरणे चरण pos=n,g=n,c=7,n=s
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
संमतो सम्मन् pos=va,g=m,c=1,n=s,f=part
अर्थ अर्थ pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s
साम्ब साम्ब pos=n,comp=y
आख्यः आख्या pos=n,g=m,c=1,n=s
बह्वृचो बह्वृच pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वक्तुम् वच् pos=vi
समुपचक्रमे समुपक्रम् pos=v,p=3,n=s,l=lit