Original

ततः संधाय ते सर्वे वाक्यान्यथ समासतः ।एकस्मिन्ब्राह्मणे राजन्नावेश्योचुर्नराधिपम् ॥ १० ॥

Segmented

ततः संधाय ते सर्वे वाक्यानि अथ समासतः एकस्मिन् ब्राह्मणे राजन्न् आवेश्य ऊचुः नराधिपम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
संधाय संधा pos=vi
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
अथ अथ pos=i
समासतः समासतस् pos=i
एकस्मिन् एक pos=n,g=m,c=7,n=s
ब्राह्मणे ब्राह्मण pos=n,g=m,c=7,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
आवेश्य आवेशय् pos=vi
ऊचुः वच् pos=v,p=3,n=p,l=lit
नराधिपम् नराधिप pos=n,g=m,c=2,n=s