Original

हतपुत्राविमौ वृद्धौ विदित्वा दुःखितौ तथा ।अनुजानीत भद्रं वो व्रजावः शरणं च वः ॥ ९ ॥

Segmented

हत-पुत्रौ इमौ वृद्धौ विदित्वा दुःखितौ तथा अनुजानीत भद्रम् वो व्रजावः शरणम् च वः

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
पुत्रौ पुत्र pos=n,g=m,c=2,n=d
इमौ इदम् pos=n,g=m,c=2,n=d
वृद्धौ वृद्ध pos=a,g=m,c=2,n=d
विदित्वा विद् pos=vi
दुःखितौ दुःखित pos=a,g=m,c=2,n=d
तथा तथा pos=i
अनुजानीत अनुज्ञा pos=v,p=2,n=p,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
व्रजावः व्रज् pos=v,p=1,n=d,l=lat
शरणम् शरण pos=n,g=n,c=2,n=s
pos=i
वः त्वद् pos=n,g=,c=2,n=p