Original

इयं च कृपणा वृद्धा हतपुत्रा तपस्विनी ।गान्धारी पुत्रशोकार्ता तुल्यं याचति वो मया ॥ ८ ॥

Segmented

इयम् च कृपणा वृद्धा हत-पुत्रा तपस्विनी गान्धारी पुत्र-शोक-आर्ता तुल्यम् याचति वो मया

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
pos=i
कृपणा कृपण pos=a,g=f,c=1,n=s
वृद्धा वृद्ध pos=a,g=f,c=1,n=s
हत हन् pos=va,comp=y,f=part
पुत्रा पुत्र pos=n,g=f,c=1,n=s
तपस्विनी तपस्विनी pos=n,g=f,c=1,n=s
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
तुल्यम् तुल्य pos=a,g=n,c=2,n=s
याचति याच् pos=v,p=3,n=s,l=lat
वो त्वद् pos=n,g=,c=2,n=p
मया मद् pos=n,g=,c=3,n=s