Original

वृद्धोऽयं हतपुत्रोऽयं दुःखितोऽयं जनाधिपः ।पूर्वराज्ञां च पुत्रोऽयमिति कृत्वानुजानत ॥ ७ ॥

Segmented

वृद्धो ऽयम् हत-पुत्रः ऽयम् दुःखितो ऽयम् जनाधिपः पूर्व-राज्ञाम् च पुत्रो ऽयम् इति कृत्वा अनुजानत

Analysis

Word Lemma Parse
वृद्धो वृद्ध pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
दुःखितो दुःखित pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
जनाधिपः जनाधिप pos=n,g=m,c=1,n=s
पूर्व पूर्व pos=n,comp=y
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
pos=i
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
कृत्वा कृ pos=vi
अनुजानत अनुज्ञा pos=v,p=2,n=p,l=lot