Original

तन्मया साधु वापीदं यदि वासाधु वै कृतम् ।तद्वो हृदि न कर्तव्यं मामनुज्ञातुमर्हथ ॥ ६ ॥

Segmented

तत् मया साधु वा अपि इदम् यदि वा असाधु वै कृतम् तद् वो हृदि न कर्तव्यम् माम् अनुज्ञातुम् अर्हथ

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
साधु साधु pos=a,g=n,c=1,n=s
वा वा pos=i
अपि अपि pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
यदि यदि pos=i
वा वा pos=i
असाधु असाधु pos=a,g=n,c=1,n=s
वै वै pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
हृदि हृद् pos=n,g=n,c=7,n=s
pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
माम् मद् pos=n,g=,c=2,n=s
अनुज्ञातुम् अनुज्ञा pos=vi
अर्हथ अर्ह् pos=v,p=2,n=p,l=lat