Original

तस्यापराधाद्दुर्बुद्धेरभिमानान्महीक्षिताम् ।विमर्दः सुमहानासीदनयान्मत्कृतादथ ॥ ५ ॥

Segmented

तस्य अपराधतः दुर्बुद्धेः अभिमानात् महीक्षिताम् विमर्दः सु महान् आसीद् अनयात् मद्-कृतात् अथ

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अपराधतः अपराध pos=n,g=m,c=5,n=s
दुर्बुद्धेः दुर्बुद्धि pos=a,g=m,c=6,n=s
अभिमानात् अभिमान pos=n,g=m,c=5,n=s
महीक्षिताम् महीक्षित् pos=n,g=m,c=6,n=p
विमर्दः विमर्द pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
अनयात् अनय pos=n,g=m,c=5,n=s
मद् मद् pos=n,comp=y
कृतात् कृ pos=va,g=m,c=5,n=s,f=part
अथ अथ pos=i