Original

यच्च दुर्योधनेनेदं राज्यं भुक्तमकण्टकम् ।अपि तत्र न वो मन्दो दुर्बुद्धिरपराद्धवान् ॥ ४ ॥

Segmented

यत् च दुर्योधनेन इदम् राज्यम् भुक्तम् अकण्टकम् अपि तत्र न वो मन्दो दुर्बुद्धिः अपराद्धवान्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
pos=i
दुर्योधनेन दुर्योधन pos=n,g=m,c=3,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
भुक्तम् भुज् pos=va,g=n,c=1,n=s,f=part
अकण्टकम् अकण्टक pos=a,g=n,c=1,n=s
अपि अपि pos=i
तत्र तत्र pos=i
pos=i
वो त्वद् pos=n,g=,c=6,n=p
मन्दो मन्द pos=a,g=m,c=1,n=s
दुर्बुद्धिः दुर्बुद्धि pos=a,g=m,c=1,n=s
अपराद्धवान् अपराद्धवत् pos=a,g=m,c=1,n=s