Original

यथा च पाण्डुर्भ्राता मे दयितो भवतामभूत् ।स चापि पालयामास यथावत्तच्च वेत्थ ह ॥ २ ॥

Segmented

यथा च पाण्डुः भ्राता मे दयितो भवताम् अभूत् स च अपि पालयामास यथावत् तत् च वेत्थ ह

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
दयितो दयित pos=a,g=m,c=1,n=s
भवताम् भवत् pos=a,g=m,c=6,n=p
अभूत् भू pos=v,p=3,n=s,l=lun
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
पालयामास पालय् pos=v,p=3,n=s,l=lit
यथावत् यथावत् pos=i
तत् तद् pos=n,g=n,c=2,n=s
pos=i
वेत्थ विद् pos=v,p=2,n=s,l=lit
pos=i