Original

इत्युक्तास्तेन ते राज्ञा पौरजानपदा जनाः ।नोचुर्बाष्पकलाः किंचिद्वीक्षां चक्रुः परस्परम् ॥ १७ ॥

Segmented

इति उक्ताः तेन ते राज्ञा पौर-जानपदाः जनाः न ऊचुः बाष्प-कलाः किंचिद् वीक्षांचक्रुः परस्परम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
तेन तद् pos=n,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
राज्ञा राजन् pos=n,g=m,c=3,n=s
पौर पौर pos=n,comp=y
जानपदाः जानपद pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
बाष्प बाष्प pos=n,comp=y
कलाः कला pos=n,g=m,c=1,n=p
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
वीक्षांचक्रुः वीक्ष् pos=v,p=3,n=p,l=lit
परस्परम् परस्पर pos=n,g=m,c=2,n=s