Original

तेषामस्थिरबुद्धीनां लुब्धानां कामचारिणाम् ।कृते याचामि वः सर्वान्गान्धारीसहितोऽनघाः ॥ १६ ॥

Segmented

तेषाम् अस्थिर-बुद्धीनाम् लुब्धानाम् काम-चारिणाम् कृते याचामि वः सर्वान् गान्धारी-सहितः ऽनघाः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अस्थिर अस्थिर pos=a,comp=y
बुद्धीनाम् बुद्धि pos=n,g=m,c=6,n=p
लुब्धानाम् लुभ् pos=va,g=m,c=6,n=p,f=part
काम काम pos=n,comp=y
चारिणाम् चारिन् pos=a,g=m,c=6,n=p
कृते कृ pos=va,g=n,c=7,n=s,f=part
याचामि याच् pos=v,p=1,n=s,l=lat
वः त्वद् pos=n,g=,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
गान्धारी गान्धारी pos=n,comp=y
सहितः सहित pos=a,g=m,c=1,n=s
ऽनघाः अनघ pos=a,g=m,c=8,n=p