Original

भवद्भिर्हि न मे मन्युः कृतपूर्वः कथंचन ।अत्यन्तगुरुभक्तानामेषोऽञ्जलिरिदं नमः ॥ १५ ॥

Segmented

भवद्भिः हि न मे मन्युः कृत-पूर्वः कथंचन अत्यन्त-गुरु-भक्तानाम् एषो ऽञ्जलिः इदम् नमः

Analysis

Word Lemma Parse
भवद्भिः भवत् pos=a,g=m,c=3,n=p
हि हि pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
मन्युः मन्यु pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
पूर्वः पूर्व pos=n,g=m,c=1,n=s
कथंचन कथंचन pos=i
अत्यन्त अत्यन्त pos=a,comp=y
गुरु गुरु pos=n,comp=y
भक्तानाम् भक्त pos=n,g=m,c=6,n=p
एषो एतद् pos=n,g=m,c=1,n=s
ऽञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
नमः नमस् pos=n,g=n,c=1,n=s