Original

यद्येव तैः कृतं किंचिद्व्यलीकं वा सुतैर्मम ।यद्यन्येन मदीयेन तदनुज्ञातुमर्हथ ॥ १४ ॥

Segmented

यदि एव तैः कृतम् किंचिद् व्यलीकम् वा सुतैः मम यदि अन्येन मदीयेन तद् अनुज्ञातुम् अर्हथ

Analysis

Word Lemma Parse
यदि यदि pos=i
एव एव pos=i
तैः तद् pos=n,g=m,c=3,n=p
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
व्यलीकम् व्यलीक pos=n,g=n,c=1,n=s
वा वा pos=i
सुतैः सुत pos=n,g=m,c=3,n=p
मम मद् pos=n,g=,c=6,n=s
यदि यदि pos=i
अन्येन अन्य pos=n,g=m,c=3,n=s
मदीयेन मदीय pos=a,g=m,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
अनुज्ञातुम् अनुज्ञा pos=vi
अर्हथ अर्ह् pos=v,p=2,n=p,l=lat