Original

अवश्यमेव वक्तव्यमिति कृत्वा ब्रवीमि वः ।एष न्यासो मया दत्तः सर्वेषां वो युधिष्ठिरः ।भवन्तोऽस्य च वीरस्य न्यासभूता मया कृताः ॥ १३ ॥

Segmented

अवश्यम् एव वक्तव्यम् इति कृत्वा ब्रवीमि वः एष न्यासो मया दत्तः सर्वेषाम् वो युधिष्ठिरः भवन्तो ऽस्य च वीरस्य न्यास-भूताः मया कृताः

Analysis

Word Lemma Parse
अवश्यम् अवश्यम् pos=i
एव एव pos=i
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
कृत्वा कृ pos=vi
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
वः त्वद् pos=n,g=,c=2,n=p
एष एतद् pos=n,g=m,c=1,n=s
न्यासो न्यास pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
दत्तः दा pos=va,g=m,c=1,n=s,f=part
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
वो त्वद् pos=n,g=,c=6,n=p
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
भवन्तो भवत् pos=a,g=m,c=1,n=p
ऽस्य इदम् pos=n,g=m,c=6,n=s
pos=i
वीरस्य वीर pos=n,g=m,c=6,n=s
न्यास न्यास pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
मया मद् pos=n,g=,c=3,n=s
कृताः कृ pos=va,g=m,c=1,n=p,f=part