Original

ब्रह्मेव भगवानेष सर्वभूतजगत्पतिः ।युधिष्ठिरो महातेजा भवतः पालयिष्यति ॥ १२ ॥

Segmented

ब्रह्मा इव भगवान् एष सर्व-भूत-जगत्-पतिः युधिष्ठिरो महा-तेजाः भवतः पालयिष्यति

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
इव इव pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
जगत् जगन्त् pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
भवतः भवत् pos=a,g=m,c=2,n=p
पालयिष्यति पालय् pos=v,p=3,n=s,l=lrt