Original

चत्वारः सचिवा यस्य भ्रातरो विपुलौजसः ।लोकपालोपमा ह्येते सर्वे धर्मार्थदर्शिनः ॥ ११ ॥

Segmented

चत्वारः सचिवा यस्य भ्रातरो विपुल-ओजसः लोकपाल-उपमाः हि एते सर्वे धर्म-अर्थ-दर्शिनः

Analysis

Word Lemma Parse
चत्वारः चतुर् pos=n,g=m,c=1,n=p
सचिवा सचिव pos=n,g=m,c=1,n=p
यस्य यद् pos=n,g=m,c=6,n=s
भ्रातरो भ्रातृ pos=n,g=m,c=1,n=p
विपुल विपुल pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p
लोकपाल लोकपाल pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
हि हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p