Original

अयं च कौरवो राजा कुन्तीपुत्रो युधिष्ठिरः ।सर्वैर्भवद्भिर्द्रष्टव्यः समेषु विषमेषु च ।न जातु विषमं चैव गमिष्यति कदाचन ॥ १० ॥

Segmented

अयम् च कौरवो राजा कुन्ती-पुत्रः युधिष्ठिरः सर्वैः भवद्भिः द्रष्टव्यः समेषु विषमेषु च न जातु विषमम् च एव गमिष्यति कदाचन

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
कौरवो कौरव pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
भवद्भिः भवत् pos=a,g=m,c=3,n=p
द्रष्टव्यः दृश् pos=va,g=m,c=1,n=s,f=krtya
समेषु सम pos=n,g=n,c=7,n=p
विषमेषु विषम pos=a,g=n,c=7,n=p
pos=i
pos=i
जातु जातु pos=i
विषमम् विषम pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
गमिष्यति गम् pos=v,p=3,n=s,l=lrt
कदाचन कदाचन pos=i