Original

धृतराष्ट्र उवाच ।शंतनुः पालयामास यथावत्पृथिवीमिमाम् ।तथा विचित्रवीर्यश्च भीष्मेण परिपालितः ।पालयामास वस्तातो विदितं वो नसंशयः ॥ १ ॥

Segmented

धृतराष्ट्र उवाच शंतनुः पालयामास यथावत् पृथिवीम् इमाम् तथा विचित्रवीर्यः च भीष्मेण परिपालितः पालयामास वः तातः विदितम् वो न संशयः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शंतनुः शंतनु pos=n,g=m,c=1,n=s
पालयामास पालय् pos=v,p=3,n=s,l=lit
यथावत् यथावत् pos=i
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
तथा तथा pos=i
विचित्रवीर्यः विचित्रवीर्य pos=n,g=m,c=1,n=s
pos=i
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
परिपालितः परिपालय् pos=va,g=m,c=1,n=s,f=part
पालयामास पालय् pos=v,p=3,n=s,l=lit
वः त्वद् pos=n,g=,c=2,n=p
तातः तात pos=n,g=m,c=1,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
वो त्वद् pos=n,g=,c=6,n=p
pos=i
संशयः संशय pos=n,g=m,c=1,n=s