Original

अहं हि नाम सर्वेषां तेषां दुर्द्यूतदेविनाम् ।पुत्राणां दातुमिच्छामि प्रेत्यभावानुगं वसु ।सर्वप्रकृतिसांनिध्यं कारयित्वा स्ववेश्मनि ॥ ९ ॥

Segmented

अहम् हि नाम सर्वेषाम् तेषाम् दुर्द्यूत-देविन् पुत्राणाम् दातुम् इच्छामि प्रेत्यभाव-अनुगम् वसु सर्व-प्रकृति-सांनिध्यम् कारयित्वा स्व-वेश्मनि

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
नाम नाम pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
दुर्द्यूत दुर्द्यूत pos=n,comp=y
देविन् देविन् pos=a,g=m,c=6,n=p
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
दातुम् दा pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
प्रेत्यभाव प्रेत्यभाव pos=n,comp=y
अनुगम् अनुग pos=a,g=n,c=2,n=s
वसु वसु pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
प्रकृति प्रकृति pos=n,comp=y
सांनिध्यम् सांनिध्य pos=n,g=n,c=2,n=s
कारयित्वा कारय् pos=vi
स्व स्व pos=a,comp=y
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s