Original

धृतराष्ट्र उवाच ।गान्धार्यहमनुज्ञातः स्वयं पित्रा महात्मना ।युधिष्ठिरस्यानुमते गन्तास्मि नचिराद्वनम् ॥ ८ ॥

Segmented

धृतराष्ट्र उवाच गान्धारि अहम् अनुज्ञातः स्वयम् पित्रा महात्मना युधिष्ठिरस्य अनुमते गन्तास्मि नचिराद् वनम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गान्धारि गान्धारी pos=n,g=f,c=8,n=s
अहम् मद् pos=n,g=,c=1,n=s
अनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
स्वयम् स्वयम् pos=i
पित्रा पितृ pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
अनुमते अनुमत pos=n,g=n,c=7,n=s
गन्तास्मि गम् pos=v,p=1,n=s,l=lrt
नचिराद् नचिरात् pos=i
वनम् वन pos=n,g=n,c=2,n=s