Original

अनुज्ञातः स्वयं तेन व्यासेनापि महर्षिणा ।युधिष्ठिरस्यानुमते कदारण्यं गमिष्यसि ॥ ७ ॥

Segmented

अनुज्ञातः स्वयम् तेन व्यासेन अपि महा-ऋषिणा युधिष्ठिरस्य अनुमते कदा अरण्यम् गमिष्यसि

Analysis

Word Lemma Parse
अनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
स्वयम् स्वयम् pos=i
तेन तद् pos=n,g=m,c=3,n=s
व्यासेन व्यास pos=n,g=m,c=3,n=s
अपि अपि pos=i
महा महत् pos=a,comp=y
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
अनुमते अनुमत pos=n,g=n,c=7,n=s
कदा कदा pos=i
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
गमिष्यसि गम् pos=v,p=2,n=s,l=lrt