Original

तमासनगतं देवी गान्धारी धर्मचारिणी ।उवाच काले कालज्ञा प्रजापतिसमं पतिम् ॥ ६ ॥

Segmented

तम् आसन-गतम् देवी गान्धारी धर्म-चारिणी उवाच काले काल-ज्ञा प्रजापति-समम् पतिम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आसन आसन pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
देवी देवी pos=n,g=f,c=1,n=s
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
धर्म धर्म pos=n,comp=y
चारिणी चारिन् pos=a,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
काले काल pos=n,g=m,c=7,n=s
काल काल pos=n,comp=y
ज्ञा ज्ञ pos=a,g=f,c=1,n=s
प्रजापति प्रजापति pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
पतिम् पति pos=n,g=m,c=2,n=s