Original

पुत्र विश्रम्यतां तावन्ममापि बलवाञ्श्रमः ।इत्युक्त्वा प्राविशद्राजा गान्धार्या भवनं तदा ॥ ५ ॥

Segmented

पुत्र विश्रम्यताम् तावत् मे अपि बलवाञ् श्रमः इति उक्त्वा प्राविशद् राजा गान्धार्या भवनम् तदा

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,g=m,c=8,n=s
विश्रम्यताम् विश्रम् pos=v,p=3,n=s,l=lot
तावत् तावत् pos=i
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
बलवाञ् बलवत् pos=a,g=m,c=1,n=s
श्रमः श्रम pos=n,g=m,c=1,n=s
इति इति pos=i
उक्त्वा वच् pos=vi
प्राविशद् प्रविश् pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
गान्धार्या गान्धारी pos=n,g=f,c=6,n=s
भवनम् भवन pos=n,g=n,c=2,n=s
तदा तदा pos=i