Original

वैशंपायन उवाच ।एवमुक्तः स राजर्षिर्धर्मराजेन धीमता ।कौन्तेयं समनुज्ञातुमियेष भरतर्षभ ॥ ४ ॥

Segmented

वैशंपायन उवाच एवम् उक्तः स राज-ऋषिः धर्मराजेन धीमता कौन्तेयम् समनुज्ञातुम् इयेष भरत-ऋषभ

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
धर्मराजेन धर्मराज pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
समनुज्ञातुम् समनुज्ञा pos=vi
इयेष इष् pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s