Original

तानविब्रुवतः किंचिद्दुःखशोकपरायणान् ।पुनरेव महातेजा धृतराष्ट्रोऽब्रवीदिदम् ॥ २२ ॥

Segmented

तान् अ विब्रू किंचिद् दुःख-शोक-परायणान् पुनः एव महा-तेजाः धृतराष्ट्रो ऽब्रवीद् इदम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
pos=i
विब्रू विब्रू pos=va,g=m,c=2,n=p,f=part
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
परायणान् परायण pos=n,g=m,c=2,n=p
पुनः पुनर् pos=i
एव एव pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s